Go to content

श्रीमद्बगवद्गीताप्रतिपादितस्य सांख्यतत्त्वविमर्षः - Pratidhwani the Echo

Skip menu
প্রতিধ্বনি
ISSN: 2278-5264 (Online)
ISSN: 2321-9319 (Print)
A Peer-Reviewed Indexed Journal of Humanties & Social Science
Impact Factor: 6.28 (Index Copernicus International) 3.1 (InfoBase Index)
Current Issue

Next Issue

31 January 2026
10.64031
Skip menu

श्रीमद्बगवद्गीताप्रतिपादितस्य सांख्यतत्त्वविमर्षः

Special Issue June 2023
Volume-XI, Special Issue, June 2023
Published Online: 30.06.2025
Page No: 342-344
श्रीमद्बगवद्गीताप्रतिपादितस्य सांख्यतत्त्वविमर्षः
चैतालि च्याटार्जी, संस्कृत विभाग, पाँचमुड़ा महाविद्यालय, बाँकुड़ा, पश्चिम बंगाल, भारत
सांख्यदर्शनम्: सांख्यदर्शनप्रवर्तकःकपिलमुनिः। तच्छिष्य आसुरीः, आसुरिशिष्यः पञ्चशिखाचार्यः। अयं हि आचार्यः सांख्यदर्शनम् उपजीव्य सांख्यसिद्धान्ताः बहुधा विहताः। दौर्भाग्यात् ग्रन्थास्ते नुपलभ्यन्ते। पातञ्जलदर्शनभाष्ये तद्वचनानि कानिचन उद्धृतानि दृश्यन्ते। अतः तत्वसमास इत्येव प्राचीनतमग्रन्थः सांख्यानाम् इति वादः सुप्रथितः । प्राच्यपाश्चात्यपण्डितानां मतानि विमृष्य सांख्यपरम्परा इथ्थम् निर्णेयेतुम् शक्यन्ते
सांख्यदर्शनं हि दर्शनान्तरमिव दुःखवादम् विवृणन् प्रारब्धम्। दुःखत्रयतापपराहता दुःखत्रयनिवृत्ति अनुसन्धाना सांख्यदार्शनिकैः इत्थम् उपदिष्टाः।
दुःखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ।
दृष्टे सा पार्था चेन्नैकान्तात्यन्ततोहभावात्।।
सांख्यानां नये ऐकान्तिकात्यन्तिकदुःखनिवृत्या हि मुक्तिलाभः। ननु कथम् एतादृशि दुःखनिवृत्तिः इति चेत् इति शिष्यजिज्ञासा श्रमणाय सांख्यशास्त्रारम्भः। अत्र सांख्यदर्शनप्रतिपादेषु तत्वेसु प्रसिद्धानि कानिचन सांख्यदर्शनानुसारं निरुप्य गीतोक्तः सांख्यतत्त्वैः तेषां समासेन विमर्षनं विधियते।
सांख्यमते ऐकान्तिकात्यन्तिकदुःखनिवृत्तिरूपा याः मुक्तेः प्रकृष्टोपायो हि ज्ञानम् । तथा च सांख्यसूत्रम् ज्ञानात् मुक्तिः इति । ननु किम्विषयकाच्चज्ञानात् इति चेत् उच्यते – प्रकृतिपुरुषविवेकज्ञानात् मुक्तिः। सांख्यसमानतन्त्रम् पातञ्जलमपि एतद्भि अनुमियति । तथाच पातञ्जलसूत्रम् – विवेकख्यातिः अविप्लवा हानुपायः । प्रकृतिपुरुषभेदघीरेव दुखनिवृत्तिः उपायः।
2025, Dept. of Bengali, Karimganj College, All Rights Reserved
Design & Developed By: Dr. Bishwajit Bhattacharjee
Creative Commons License
.
Back to content